Original

तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये ।हत्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ॥ १९ ॥

Segmented

तस्मिन् तु तुमुले युद्धे वर्तमाने महा-भये हत्वा सर्वाणि सैन्यानि प्रायात् सात्यकिः अर्जुनम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
प्रायात् प्रया pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s