Original

तथैव तावका राजन्प्रार्थयन्तो महद्यशः ।आर्यां युद्धे मतिं कृत्वा युद्धायैवोपतस्थिरे ॥ १८ ॥

Segmented

तथा एव तावका राजन् प्रार्थयन्तो महद् यशः आर्याम् युद्धे मतिम् कृत्वा युद्धाय एव उपतस्थिरे

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
आर्याम् आर्य pos=a,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
एव एव pos=i
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit