Original

इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः ।स्वर्गार्थं मित्रकार्यार्थं नाभ्यरक्षन्त जीवितम् ॥ १७ ॥

Segmented

इच्छन्तो निधनम् युद्धे शस्त्रैः उत्तम-तेजसः स्वर्ग-अर्थम् मित्र-कार्य-अर्थम् न अभ्यरक्षन्त जीवितम्

Analysis

Word Lemma Parse
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
निधनम् निधन pos=n,g=n,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
उत्तम उत्तम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अभ्यरक्षन्त अभिरक्ष् pos=v,p=3,n=p,l=lan
जीवितम् जीवित pos=n,g=n,c=2,n=s