Original

भीमसेनेन ते राजन्पाञ्चाल्येन च चोदिताः ।आजघ्नुः कौरवान्संख्ये त्यक्त्वासूनात्मनः प्रियान् ॥ १६ ॥

Segmented

भीमसेनेन ते राजन् पाञ्चाल्येन च चोदिताः आजघ्नुः कौरवान् संख्ये त्यक्त्वा असून् आत्मनः प्रियान्

Analysis

Word Lemma Parse
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चाल्येन पाञ्चाल्य pos=a,g=m,c=3,n=s
pos=i
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
आजघ्नुः आहन् pos=v,p=3,n=p,l=lit
कौरवान् कौरव pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
असून् असु pos=n,g=m,c=2,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रियान् प्रिय pos=a,g=m,c=2,n=p