Original

ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् ।क्षोभयध्वं महावेगाः पवनाः सागरं यथा ॥ १५ ॥

Segmented

ते यूयम् सहिता भूत्वा तूर्णम् एव बल-अर्णवम् क्षोभयध्वम् महा-वेगासः पवनाः सागरम् यथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
तूर्णम् तूर्णम् pos=i
एव एव pos=i
बल बल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
क्षोभयध्वम् क्षोभय् pos=v,p=2,n=p,l=lot
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
पवनाः पवन pos=n,g=m,c=1,n=p
सागरम् सागर pos=n,g=m,c=2,n=s
यथा यथा pos=i