Original

यथा सुखेन गच्छेतां जयद्रथवधं प्रति ।तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयत् ।तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥ १४ ॥

Segmented

यथा सुखेन गच्छेताम् जयद्रथ-वधम् प्रति तथा प्रकुरुत क्षिप्रम् इति सैन्यानि अचोदयत् तयोः अभावे कुरवः कृतार्थाः स्युः वयम् जिताः

Analysis

Word Lemma Parse
यथा यथा pos=i
सुखेन सुखेन pos=i
गच्छेताम् गम् pos=v,p=3,n=d,l=vidhilin
जयद्रथ जयद्रथ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तथा तथा pos=i
प्रकुरुत प्रकृ pos=v,p=2,n=p,l=lot
क्षिप्रम् क्षिप्रम् pos=i
इति इति pos=i
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
अभावे अभाव pos=n,g=m,c=7,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
कृतार्थाः कृतार्थ pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
वयम् मद् pos=n,g=,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part