Original

आगच्छत प्रहरत बलवत्परिधावत ।प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥ १३ ॥

Segmented

आगच्छत प्रहरत बलवत् परिधावत प्रविष्टौ अरि-सेनाम् हि वीरौ माधव-पाण्डवौ

Analysis

Word Lemma Parse
आगच्छत आगम् pos=v,p=2,n=p,l=lot
प्रहरत प्रहृ pos=v,p=2,n=p,l=lot
बलवत् बलवत् pos=a,g=n,c=2,n=s
परिधावत परिधाव् pos=v,p=2,n=p,l=lot
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
अरि अरि pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
हि हि pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
माधव माधव pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d