Original

अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष ।नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥ १२ ॥

Segmented

अथ आक्रन्दत् भीमसेनो धृष्टद्युम्नः च मारिष नकुलः सहदेवः च धर्मराजः च पाण्डवः

Analysis

Word Lemma Parse
अथ अथ pos=i
आक्रन्दत् आक्रन्द् pos=v,p=3,n=s,l=lan
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s