Original

संरब्धानां प्रवीराणां समरे दृढकर्मणाम् ।तत्रासीत्सुमहाञ्शब्दस्तुमुलो लोमहर्षणः ॥ ११ ॥

Segmented

संरब्धानाम् प्रवीराणाम् समरे दृढ-कर्मणाम् तत्र आसीत् सु महान् शब्दः तुमुलः लोम-हर्षणः

Analysis

Word Lemma Parse
संरब्धानाम् संरभ् pos=va,g=m,c=6,n=p,f=part
प्रवीराणाम् प्रवीर pos=n,g=m,c=6,n=p
समरे समर pos=n,g=n,c=7,n=s
दृढ दृढ pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s