Original

पार्थिवानां समेतानां बहून्यासन्नरोत्तम ।त्वद्बले पाण्डवानां च सहस्राणि शतानि च ॥ १० ॥

Segmented

पार्थिवानाम् समेतानाम् बहूनि आसन् नरोत्तम त्वद्-बले पाण्डवानाम् च सहस्राणि शतानि च

Analysis

Word Lemma Parse
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
समेतानाम् समे pos=va,g=m,c=6,n=p,f=part
बहूनि बहु pos=a,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
बले बल pos=n,g=n,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
pos=i