Original

धृतराष्ट्र उवाच ।किं तस्यां मम सेनायां नासन्केचिन्महारथाः ।ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच किम् तस्याम् मम सेनायाम् न आसन् केचिद् महा-रथाः ये तथा सात्यकिम् यान्तम् न एव अघ्नन् न अपि अवारयन्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् किम् pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
सेनायाम् सेना pos=n,g=f,c=7,n=s
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
केचिद् कश्चित् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
अघ्नन् हन् pos=v,p=3,n=p,l=lan
pos=i
अपि अपि pos=i
अवारयन् वारय् pos=v,p=3,n=p,l=lan