Original

दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः ।आराधितः सदारेण स चास्मै प्रददौ वरान् ॥ ९ ॥

Segmented

दुर्वासा नाम विप्रर्षि तथा परम-कोपनः आराधितः स दारेण स च अस्मै प्रददौ वरान्

Analysis

Word Lemma Parse
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
विप्रर्षि विप्रर्षि pos=n,g=m,c=1,n=s
तथा तथा pos=i
परम परम pos=a,comp=y
कोपनः कोपन pos=a,g=m,c=1,n=s
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
pos=i
दारेण दार pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वरान् वर pos=n,g=m,c=2,n=p