Original

बलदेवद्वितीयेन कृष्णेनामित्रघातिना ।तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥ ८ ॥

Segmented

बलदेव-द्वितीयेन कृष्णेन अमित्र-घातिना तरस्वी समरे दग्धः स सैन्यः शूरसेन-राज्

Analysis

Word Lemma Parse
बलदेव बलदेव pos=n,comp=y
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
दग्धः दग्ध pos=a,g=m,c=1,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
शूरसेन शूरसेन pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s