Original

सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः ।भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥ ७ ॥

Segmented

सुनामा नाम विक्रान्तः समग्र-अक्षौहिणी-पतिः भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्

Analysis

Word Lemma Parse
सुनामा सुनामन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
समग्र समग्र pos=a,comp=y
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
भोजराजस्य भोजराज pos=n,g=m,c=6,n=s
मध्यस्थो मध्यस्थ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
कंसस्य कंस pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s