Original

तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे ।अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥ ५१ ॥

Segmented

तस्माद् अपरिहार्ये ऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे अपारणीये दुश्चिन्त्ये यथाभूतम् प्रचक्ष्व मे

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अपरिहार्ये अपरिहार्य pos=a,g=m,c=7,n=s
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
कृच्छ्र कृच्छ्र pos=a,g=m,c=7,n=s
उत्तमे उत्तम pos=a,g=m,c=7,n=s
अपारणीये अपारणीय pos=a,g=m,c=7,n=s
दुश्चिन्त्ये दुश्चिन्त्य pos=a,g=m,c=7,n=s
यथाभूतम् यथाभूतम् pos=i
प्रचक्ष्व प्रचक्ष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s