Original

अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः ।अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥ ५० ॥

Segmented

अन्यथा चिन्तिता हि अर्थाः नरैः तात मनस्विभिः अन्यथा एव हि गच्छन्ति दैवाद् इति मतिः मम

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
चिन्तिता चिन्तय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
नरैः नर pos=n,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
मनस्विभिः मनस्विन् pos=a,g=m,c=3,n=p
अन्यथा अन्यथा pos=i
एव एव pos=i
हि हि pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
दैवाद् दैव pos=n,g=n,c=5,n=s
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s