Original

प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् ।मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः ॥ ५ ॥

Segmented

प्रलम्बम् नरकम् जम्भम् पीठम् च अपि महा-असुरम् मुरुम् च अचल-संकाशम् अवधीत् पुष्करेक्षणः

Analysis

Word Lemma Parse
प्रलम्बम् प्रलम्ब pos=n,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
जम्भम् जम्भ pos=n,g=m,c=2,n=s
पीठम् पीठ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s
मुरुम् मुरु pos=n,g=m,c=2,n=s
pos=i
अचल अचल pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
पुष्करेक्षणः पुष्करेक्षण pos=n,g=m,c=1,n=s