Original

अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः ।यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ॥ ४८ ॥

Segmented

अनन्यम् इदम् ऐश्वर्यम् लोके प्राप्तो युधिष्ठिरः यस्य कोपात् महा-इष्वासौ भीष्म-द्रोणौ निपातितौ

Analysis

Word Lemma Parse
अनन्यम् अनन्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=1,n=d
निपातितौ निपातय् pos=va,g=m,c=1,n=d,f=part