Original

यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे ।अद्य तामनुजानीमो भीष्मद्रोणवधेन च ॥ ४६ ॥

Segmented

याम् ताम् श्रियम् असूयामः पुरा याताम् युधिष्ठिरे अद्य ताम् अनुजानीमो भीष्म-द्रोण-वधेन च

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
असूयामः असूय् pos=v,p=1,n=p,l=lat
पुरा पुरा pos=i
याताम् या pos=va,g=f,c=2,n=s,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
अद्य अद्य pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अनुजानीमो अनुज्ञा pos=v,p=1,n=p,l=lat
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
pos=i