Original

न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च ।न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ॥ ४४ ॥

Segmented

न हि एव ब्रह्मचर्येण न वेद-अध्ययनेन च न क्रियाभिः न शस्त्रेण मृत्योः कश्चिद् विमुच्यते

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एव एव pos=i
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
pos=i
वेद वेद pos=n,comp=y
अध्ययनेन अध्ययन pos=n,g=n,c=3,n=s
pos=i
pos=i
क्रियाभिः क्रिया pos=n,g=f,c=3,n=p
pos=i
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat