Original

युगस्येव विपर्यासो लोकानामिव मोहनम् ।भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ॥ ४३ ॥

Segmented

युगस्य इव विपर्यासो लोकानाम् इव मोहनम् भीष्मस्य च वधः तात द्रोणस्य च महात्मनः

Analysis

Word Lemma Parse
युगस्य युग pos=n,g=n,c=6,n=s
इव इव pos=i
विपर्यासो विपर्यास pos=n,g=m,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
इव इव pos=i
मोहनम् मोहन pos=n,g=n,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
pos=i
वधः वध pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s