Original

मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ ।नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ॥ ४२ ॥

Segmented

मनसा अपि हि दुर्धर्षौ सेनाम् एताम् यशस्विनौ नाशयेताम् इह इः मानुष-त्वात् तु न इच्छतः

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
हि हि pos=i
दुर्धर्षौ दुर्धर्ष pos=a,g=m,c=1,n=d
सेनाम् सेना pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
यशस्विनौ यशस्विन् pos=a,g=m,c=1,n=d
नाशयेताम् नाशय् pos=v,p=3,n=d,l=vidhilin
इह इह pos=i
इः इष् pos=va,g=m,c=1,n=d,f=part
मानुष मानुष pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
pos=i
इच्छतः इष् pos=v,p=3,n=d,l=lat