Original

प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः ।मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ॥ ३९ ॥

Segmented

प्राधान्येन हि भूयिष्ठम् अमेयाः केशवे गुणाः मोहाद् दुर्योधनः कृष्णम् यत् न वेत्ति इह माधवम्

Analysis

Word Lemma Parse
प्राधान्येन प्राधान्य pos=n,g=n,c=3,n=s
हि हि pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
अमेयाः अमेय pos=a,g=m,c=1,n=p
केशवे केशव pos=n,g=m,c=7,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
मोहाद् मोह pos=n,g=m,c=5,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
यत् यत् pos=i
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
इह इह pos=i
माधवम् माधव pos=n,g=m,c=2,n=s