Original

न केनचिदुपायेन कुरूणां दृश्यते जयः ।तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥ ३७ ॥

Segmented

न केनचिद् उपायेन कुरूणाम् दृश्यते जयः तस्मात् मे सर्वम् आचक्ष्व यथा युद्धम् अवर्तत

Analysis

Word Lemma Parse
pos=i
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
जयः जय pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan