Original

यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः ।रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः ॥ ३६ ॥

Segmented

यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः रथस्य तस्य कः संख्ये प्रत्यनीको भवेद् रथः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यन्ता यन्तृ pos=n,g=m,c=1,n=s
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
रथस्य रथ pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कः pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रत्यनीको प्रत्यनीक pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
रथः रथ pos=n,g=m,c=1,n=s