Original

ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे ।कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ॥ ३५ ॥

Segmented

ततः सर्वान् नर-व्याघ्रः हत्वा नरपतीन् रणे कौरवान् च महा-बाहुः कुन्त्यै दद्यात् स मेदिनीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
नरपतीन् नरपति pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुन्त्यै कुन्ती pos=n,g=f,c=4,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s