Original

यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् ।वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥ ३४ ॥

Segmented

यदि स्म कुरवः सर्वे जयेयुः सर्व-पाण्डवान् वार्ष्णेयो ऽर्थाय तेषाम् वै गृह्णीयात् शस्त्रम् उत्तमम्

Analysis

Word Lemma Parse
यदि यदि pos=i
स्म स्म pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जयेयुः जि pos=v,p=3,n=p,l=vidhilin
सर्व सर्व pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
ऽर्थाय अर्थ pos=n,g=m,c=4,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
गृह्णीयात् ग्रह् pos=v,p=3,n=s,l=vidhilin
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s