Original

स यदा तात संनह्येत्पाण्डवार्थाय केशवः ।न तदा प्रत्यनीकेषु भविता तस्य कश्चन ॥ ३३ ॥

Segmented

स यदा तात संनह्येत् पाण्डव-अर्थाय केशवः न तदा प्रत्यनीकेषु भविता तस्य कश्चन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यदा यदा pos=i
तात तात pos=n,g=m,c=8,n=s
संनह्येत् संनह् pos=v,p=3,n=s,l=vidhilin
पाण्डव पाण्डव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
केशवः केशव pos=n,g=m,c=1,n=s
pos=i
तदा तदा pos=i
प्रत्यनीकेषु प्रत्यनीक pos=n,g=n,c=7,n=p
भविता भू pos=v,p=3,n=s,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s