Original

नागायुतबलो वीरः कैलासशिखरोपमः ।वनमाली हली रामस्तत्र यत्र जनार्दनः ॥ ३१ ॥

Segmented

नाग-अयुत-बलः वीरः कैलास-शिखर-उपमः वनमाली हली रामः तत्र यत्र जनार्दनः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
वनमाली वनमालिन् pos=n,g=m,c=1,n=s
हली हलिन् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
यत्र यत्र pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s