Original

आहूता वृष्णिवीरेण केशवेन महात्मना ।ततः संशयितं सर्वं भवेदिति मतिर्मम ॥ ३० ॥

Segmented

आहूता वृष्णि-वीरेण केशवेन महात्मना ततः संशयितम् सर्वम् भवेद् इति मतिः मम

Analysis

Word Lemma Parse
आहूता आह्वा pos=va,g=m,c=1,n=p,f=part
वृष्णि वृष्णि pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
केशवेन केशव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
ततः ततस् pos=i
संशयितम् संशी pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s