Original

एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः ।कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ॥ २९ ॥

Segmented

एते वै बलवन्तः च वृष्णि-वीराः प्रहारिणः कथंचित् पाण्डव-अनीकम् श्रयेयुः समरे स्थिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
वृष्णि वृष्णि pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
कथंचित् कथंचिद् pos=i
पाण्डव पाण्डव pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
श्रयेयुः श्रि pos=v,p=3,n=p,l=vidhilin
समरे समर pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part