Original

उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् ।पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ॥ २८ ॥

Segmented

उल्मुको निशठः च एव झल्ली बभ्रुः च वीर्यवान् पृथुः च विपृथुः च एव समीको अथ अरिमेजयः

Analysis

Word Lemma Parse
उल्मुको उल्मुक pos=n,g=m,c=1,n=s
निशठः निशठ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
झल्ली झल्लिन् pos=n,g=m,c=1,n=s
बभ्रुः बभ्रु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पृथुः पृथु pos=n,g=m,c=1,n=s
pos=i
विपृथुः विपृथु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
समीको समीक pos=n,g=m,c=1,n=s
अथ अथ pos=i
अरिमेजयः अरिमेजय pos=n,g=m,c=1,n=s