Original

नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः ।कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय ॥ २६ ॥

Segmented

न अन्तः विक्रम-युक्तस्य बुद्ध्या युक्तस्य वा पुनः कर्मणः शक्यते गन्तुम् हृषीकेशस्य संजय

Analysis

Word Lemma Parse
pos=i
अन्तः अन्त pos=n,g=m,c=1,n=s
विक्रम विक्रम pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
पुनः पुनर् pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
गन्तुम् गम् pos=vi
हृषीकेशस्य हृषीकेश pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s