Original

तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् ।राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम ॥ २३ ॥

Segmented

तत् च मर्षितवाञ् शक्रो जानन् तस्य पराक्रमम् राज्ञाम् च अपि अजितम् कंचित् कृष्णेन इह न शुश्रुम

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मर्षितवाञ् मर्षय् pos=va,g=m,c=1,n=s,f=part
शक्रो शक्र pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
अजितम् अजित pos=a,g=m,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
इह इह pos=i
pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit