Original

खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् ।आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥ २१ ॥

Segmented

खाण्डवे पार्थ-सहितः तोषयित्वा हुताशनम् आग्नेयम् अस्त्रम् दुर्धर्षम् चक्रम् लेभे महा-बलः

Analysis

Word Lemma Parse
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
पार्थ पार्थ pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
तोषयित्वा तोषय् pos=vi
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s