Original

युधि पञ्चजनं हत्वा पातालतलवासिनम् ।पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥ २० ॥

Segmented

युधि पञ्चजनम् हत्वा पाताल-तल-वासिनम् पाञ्चजन्यम् हृषीकेशो दिव्यम् शङ्खम् अवाप्तवान्

Analysis

Word Lemma Parse
युधि युध् pos=n,g=f,c=7,n=s
पञ्चजनम् पञ्चजन pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
पाताल पाताल pos=n,comp=y
तल तल pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part