Original

नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति ।जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ॥ १८ ॥

Segmented

नाना दिग्भ्यः च सम्प्राप्तान् व्रातान् अश्व-शकान् प्रति जितवान् पुण्डरीकाक्षो यवनान् च सह अनुगान्

Analysis

Word Lemma Parse
नाना नाना pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
pos=i
सम्प्राप्तान् सम्प्राप् pos=va,g=m,c=2,n=p,f=part
व्रातान् व्रात pos=n,g=m,c=2,n=p
अश्व अश्व pos=n,comp=y
शकान् शक pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
जितवान् जि pos=va,g=m,c=1,n=s,f=part
पुण्डरीकाक्षो पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
यवनान् यवन pos=n,g=m,c=2,n=p
pos=i
सह सह pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p