Original

काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय ।त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥ १७ ॥

Segmented

काम्बोजान् वाटधानान् च चोलान् पाण्ड्यान् च संजय त्रिगर्तान् मालवान् च एव दरदान् च सु दुर्जयान्

Analysis

Word Lemma Parse
काम्बोजान् काम्बोज pos=n,g=m,c=2,n=p
वाटधानान् वाटधान pos=n,g=m,c=2,n=p
pos=i
चोलान् चोल pos=n,g=m,c=2,n=p
पाण्ड्यान् पाण्ड्य pos=n,g=m,c=2,n=p
pos=i
संजय संजय pos=n,g=m,c=8,n=s
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
मालवान् मालव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
दरदान् दरद pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
दुर्जयान् दुर्जय pos=a,g=m,c=2,n=p