Original

आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् ।काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ॥ १६ ॥

Segmented

आवन्त्यान् दाक्षिणात्यान् च पार्वतीयान् दशेरकान् काश्मीरकान् औरसकान् पिशाचान् च स मन्दरान्

Analysis

Word Lemma Parse
आवन्त्यान् आवन्त्य pos=n,g=m,c=2,n=p
दाक्षिणात्यान् दाक्षिणात्य pos=a,g=m,c=2,n=p
pos=i
पार्वतीयान् पार्वतीय pos=n,g=m,c=2,n=p
दशेरकान् दशेरक pos=n,g=m,c=2,n=p
काश्मीरकान् काश्मीरक pos=n,g=m,c=2,n=p
औरसकान् औरसक pos=n,g=m,c=2,n=p
पिशाचान् पिशाच pos=n,g=m,c=2,n=p
pos=i
pos=i
मन्दरान् मन्दर pos=n,g=m,c=2,n=p