Original

अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् ।वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ॥ १५ ॥

Segmented

अङ्गान् वङ्गान् कलिङ्गान् च मागधान् काशि-कोसलान् वत्स-गर्ग-करूषान् च पुण्ड्रान् च अपि अजयत् रणे

Analysis

Word Lemma Parse
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
वङ्गान् वङ्ग pos=n,g=m,c=2,n=p
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
pos=i
मागधान् मागध pos=n,g=m,c=2,n=p
काशि काशि pos=n,comp=y
कोसलान् कोसल pos=n,g=m,c=2,n=p
वत्स वत्स pos=n,comp=y
गर्ग गर्ग pos=n,comp=y
करूषान् करूष pos=n,g=m,c=2,n=p
pos=i
पुण्ड्रान् पुण्ड्र pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s