Original

सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् ।समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥ १४ ॥

Segmented

सौभम् दैत्य-पुरम् स्वस्थम् साल्व-गुप्तम् दुरासदम् समुद्र-कुक्षौ विक्रम्य पातयामास माधवः

Analysis

Word Lemma Parse
सौभम् सौभ pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
स्वस्थम् स्वस्थ pos=a,g=n,c=2,n=s
साल्व शाल्व pos=n,comp=y
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
दुरासदम् दुरासद pos=a,g=n,c=2,n=s
समुद्र समुद्र pos=n,comp=y
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
विक्रम्य विक्रम् pos=vi
पातयामास पातय् pos=v,p=3,n=s,l=lit
माधवः माधव pos=n,g=m,c=1,n=s