Original

चेदिराजं च विक्रान्तं राजसेनापतिं बली ।अर्घे विवदमानं च जघान पशुवत्तदा ॥ १३ ॥

Segmented

चेदि-राजम् च विक्रान्तम् राज-सेनापतिम् बली अर्घे विवदमानम् च जघान पशु-वत् तदा

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
अर्घे अर्घ pos=n,g=m,c=7,n=s
विवदमानम् विवद् pos=va,g=m,c=2,n=s,f=part
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
पशु पशु pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i