Original

जरासंधं महाबाहुमुपायेन जनार्दनः ।परेण घातयामास पृथगक्षौहिणीपतिम् ॥ १२ ॥

Segmented

जरासंधम् महा-बाहुम् उपायेन जनार्दनः परेण घातयामास पृथग् अक्षौहिणी-पतिम्

Analysis

Word Lemma Parse
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
परेण पर pos=n,g=m,c=3,n=s
घातयामास घातय् pos=v,p=3,n=s,l=lit
पृथग् पृथक् pos=i
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s