Original

अमृष्यमाणा राजानो यस्य जात्या हया इव ।रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥ ११ ॥

Segmented

अमृष्यमाणा राजानो यस्य जात्या हया इव रथे वैवाहिके युक्ताः प्रतोदेन कृत-व्रणाः

Analysis

Word Lemma Parse
अमृष्यमाणा अमृष्यमाण pos=a,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
जात्या जाति pos=n,g=f,c=3,n=s
हया हय pos=n,g=m,c=1,n=p
इव इव pos=i
रथे रथ pos=n,g=m,c=7,n=s
वैवाहिके वैवाहिक pos=a,g=m,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
प्रतोदेन प्रतोद pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
व्रणाः व्रण pos=n,g=m,c=1,n=p