Original

धृतराष्ट्र उवाच ।शृणु दिव्यानि कर्माणि वासुदेवस्य संजय ।कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच शृणु दिव्यानि कर्माणि वासुदेवस्य संजय कृतवान् यानि गोविन्दो यथा न अन्यः पुमान् क्वचित्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
यानि यद् pos=n,g=n,c=2,n=p
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i