Original

द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः ।शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥ ९ ॥

Segmented

द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः शिखण्डी पञ्चविंशत्या भीष्मम् विव्याध सायकैः

Analysis

Word Lemma Parse
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
विराटो विराट pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p