Original

धृष्टद्युम्नस्तु समरे क्रोधादग्निरिव ज्वलन् ।पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ८ ॥

Segmented

धृष्टद्युम्नः तु समरे क्रोधाद् अग्निः इव ज्वलन् पितामहम् त्रिभिः बाणैः बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan