Original

शिखण्डी तं च विव्याध भरतानां पितामहम् ।स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥ ७ ॥

Segmented

शिखण्डी तम् च विव्याध भरतानाम् पितामहम् स्त्री-मयम् मनसा ध्यात्वा न अस्मै प्राहरद् अच्युतः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ध्यात्वा ध्या pos=vi
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्राहरद् प्रहृ pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=a,g=m,c=1,n=s