Original

तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥ ६ ॥

Segmented

तेन विद्धा महा-इष्वासाः भीष्मेन अमित्र-कर्शिना चुक्रुधुः समरे राजन् पाद-स्पृष्टाः इव उरगाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विद्धा व्यध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शिना कर्शिन् pos=a,g=m,c=3,n=s
चुक्रुधुः क्रुध् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाद पाद pos=n,comp=y
स्पृष्टाः स्पृश् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p