Original

धृष्टद्युम्नं ततो विद्ध्वा विराटं च त्रिभिः शरैः ।द्रुपदस्य च नाराचं प्रेषयामास भारत ॥ ५ ॥

Segmented

धृष्टद्युम्नम् ततो विद्ध्वा विराटम् च त्रिभिः शरैः द्रुपदस्य च नाराचम् प्रेषयामास भारत

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
ततो ततस् pos=i
विद्ध्वा व्यध् pos=vi
विराटम् विराट pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
pos=i
नाराचम् नाराच pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s